B 150-8 Śāradātilaka
Manuscript culture infobox
Filmed in: B 150/8
Title: Śāradātilaka
Dimensions: 27 x 7.5 cm x 152 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/237
Remarks: I
Reel No. B 150/8
Inventory No. 62245
Title Śāradātilaka
Remarks
Author Lakṣmaṇācārya
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Place of Deposit NAK
Accession No. 1/237
Manuscript Features
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ
nityānaṃdavapur nnirantaragala (!) pañcāśadarṇṇair kramād
vyāptaṃ yena carācarātmakam idaṃ śavdārtharūpaṃ jagat |
śavdavrahma yadūcire sukṛtinaś caitanyam antargatam
tad vo vyādaniśaṃ śaśāṃkasadanaṃ vācām adhīśam mahaḥ | 1 |
antasmitollasitam indukalāvataṃsam
indīvarodaramahodaranetraśobhi |
hetus trilokavibhavasya naveṃdumauler
antaḥpuraṃ diśatu mamgalam ādarād vā | 2 | (fol. 1v1–3)
End
ādāya sāram akhilaṃ nikhilogamebhyaḥ
śrīśāradātilakanāma cakāra taṃtram
prājñaḥ sa eva paṭalair iha tatvasaṃjñaiḥ
prītipradānavidhaye viduṣāṃ cirāya
anādyaṃtā śaṃbhor vapuṣI kalitārddhena vapuṣā
jagadrūpaṃ śaśvatsṭjati mahanīyām api giram |
sadartho śavdārthastanabharanatāṃ śaṃkaravadhūḥr
bhavad bhūtyai bhūyād bhavajatnitaduḥkhaughaśamanī | 80 | (fol. 152v6–8)
Colophon
iti śrīśāradātilake lakṣmaṇācāryyakṛte pañcaviṃśaṃ paṭalaṃ samāptam || (fol. 152v8)
Microfilm Details
Reel No. B 150/8
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 28-03-2006