B 150-8 Śāradātilaka

Template:IP

Manuscript culture infobox

Filmed in: B 150/8
Title: Śāradātilaka
Dimensions: 27 x 7.5 cm x 152 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/237
Remarks: I


Reel No. B 150/8

Inventory No. 62245

Title Śāradātilaka

Remarks

Author Lakṣmaṇācārya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 1/237

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ

nityānaṃdavapur nnirantaragala (!) pañcāśadarṇṇair kramād
vyāptaṃ yena carācarātmakam idaṃ śavdārtharūpaṃ jagat |
śavdavrahma yadūcire sukṛtinaś caitanyam antargatam
tad vo vyādaniśaṃ śaśāṃkasadanaṃ vācām adhīśam mahaḥ | 1 |

antasmitollasitam indukalāvataṃsam
indīvarodaramahodaranetraśobhi |
hetus trilokavibhavasya naveṃdumauler
antaḥpuraṃ diśatu mamgalam ādarād vā | 2 | (fol. 1v1–3)

End

ādāya sāram akhilaṃ nikhilogamebhyaḥ
śrīśāradātilakanāma cakāra taṃtram
prājñaḥ sa eva paṭalair iha tatvasaṃjñaiḥ
prītipradānavidhaye viduṣāṃ cirāya

anādyaṃtā śaṃbhor vapuṣI kalitārddhena vapuṣā
jagadrūpaṃ śaśvatsṭjati mahanīyām api giram |
sadartho śavdārthastanabharanatāṃ śaṃkaravadhūḥr
bhavad bhūtyai bhūyād bhavajatnitaduḥkhaughaśamanī | 80 | (fol. 152v6–8)

Colophon

iti śrīśāradātilake lakṣmaṇācāryyakṛte pañcaviṃśaṃ paṭalaṃ samāptam || (fol. 152v8)

Microfilm Details

Reel No. B 150/8

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 28-03-2006